☰
Search
Mic
En
Android Play StoreIOS App Store
Setting
Clock

Durga Saptashati Murti Rahasyam - Sanskrit Lyrics with Video

DeepakDeepak

Murti Rahasyam

X

॥ अथ मूर्तिरहस्यम् ॥

ऋषिरुवाच

ॐ नन्दा भगवती नाम या भविष्यति नन्दजा।

स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम्॥1॥

कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा।

देवी कनकवर्णाभा कनकोत्तमभूषणा॥2॥

कमलाङ्कुशपाशाब्जैरलङ्कृतचतुर्भुजा।

इन्दिरा कमला लक्ष्मीः सा श्री रुक्माम्बुजासना॥3॥

या रक्तदन्तिका नाम देवी प्रोक्ता मयानघ।

तस्याः स्वरूपं वक्ष्यामि शृणु सर्वभयापहम्॥4॥

रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणा।

रक्तायुधा रक्तनेत्रा रक्तकेशातिभीषणा॥5॥

रक्ततीक्ष्णनखा रक्तदशना रक्तदन्तिका।

पतिं नारीवानुरक्ता देवी भक्तं भजेज्जनम्॥6॥

वसुधेव विशाला सा सुमेरुयुगलस्तनी।

दीर्घौ लम्बावतिस्थूलौ तावतीव मनोहरौ॥7॥

कर्कशावतिकान्तौ तौ सर्वानन्दपयोनिधी।

भक्तान् सम्पाययेद्देवी सर्वकामदुघौ स्तनौ॥8॥

खड्गं पात्रं च मुसलं लाङ्गलं च बिभर्ति सा।

आख्याता रक्तचामुण्डा देवी योगेश्वरीति च॥9॥

अनया व्याप्तमखिलं जगत्स्थावरजङ्गमम्।

इमां यः पूजयेद्भक्त्या स व्याप्नोति चराचरम्॥10॥

(भुक्त्वा भोगान् यथाकामं देवीसायुज्यमाप्नुयात्।)

अधीते य इमं नित्यं रक्तदन्त्या वपुःस्तवम्।

तं सा परिचरेद्देवी पतिं प्रियमिवाङ्गना॥11॥

शाकम्भरी नीलवर्णा नीलोत्पलविलोचना।

गम्भीरनाभिस्त्रिवलीविभूषिततनूदरी॥12॥

सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनी।

मुष्टिं शिलीमुखापूर्णं कमलं कमलालया॥13॥

पुष्पपल्लवमूलादिफलाढ्यं शाकसञ्चयम्।

काम्यानन्तरसैर्युक्तं क्षुत्तृण्मृत्युभयापहम्॥14॥

कार्मुकं च स्फुरत्कान्ति बिभ्रती परमेश्वरी।

शाकम्भरी शताक्षी सा सैव दुर्गा प्रकीर्तिता॥15॥

विशोका दुष्टदमनी शमनी दुरितापदाम्।

उमा गौरी सती चण्डी कालिका सा च पार्वती॥16॥

शाकम्भरीं स्तुवन् ध्यायञ्जपन् सम्पूजयन्नमन्।

अक्षय्यमश्नुते शीघ्रमन्नपानामृतं फलम्॥17॥

भीमापि नीलवर्णा सा दंष्ट्रादशनभासुरा।

विशाललोचना नारी वृत्तपीनपयोधरा॥18॥

चन्द्रहासं च डमरुं शिरः पात्रं च बिभ्रती।

एकवीरा कालरात्रिः सैवोक्ता कामदा स्तुता॥19॥

तेजोमण्डलदुर्धर्षा भ्रामरी चित्रकान्तिभृत्।

चित्रानुलेपना देवी चित्राभरणभूषिता॥20॥

चित्रभ्रमरपाणिः सा महामारीति गीयते।

इत्येता मूर्तयो देव्या याः ख्याता वसुधाधिप॥21॥

जगन्मातुश्चण्डिकायाः कीर्तिताः कामधेनवः।

इदं रहस्यं परमं न वाच्यं कस्यचित्त्वया॥22॥

व्याख्यानं दिव्यमूर्तीनामभीष्टफलदायकम्।

तस्मात् सर्वप्रयत्नेन देवीं जप निरन्तरम्॥23॥

सप्तजन्मार्जितैर्घोरैर्ब्रह्महत्यासमैरपि।

पाठमात्रेण मन्त्राणां मुच्यते सर्वकिल्बिषैः॥24॥

देव्या ध्यानं मया ख्यातं गुह्याद् गुह्यतरं महत्।

तस्मात् सर्वप्रयत्नेन सर्वकामफलप्रदम्॥25॥

(एतस्यास्त्वं प्रसादेन सर्वमान्यो भविष्यसि।

सर्वरूपमयी देवी सर्वं देवीमयं जगत्।

अतोऽहं विश्वरूपां तां नमामि परमेश्वरीम्।)

॥ इति मूर्तिरहस्यं सम्पूर्णम् ॥
Kalash
Copyright Notice
PanditJi Logo
All Images and data - Copyrights
Ⓒ www.drikpanchang.com
Privacy Policy
Drik Panchang and the Panditji Logo are registered trademarks of drikpanchang.com
Android Play StoreIOS App Store
Drikpanchang Donation